马哈希法师:《清净智论》 (巴汉对照)

2024-08-17 南传人物

前言

此部巴利论着,乃马哈西尊者(Mahāsi Sayādaw, 1904 -1982)于1950 年所作。如书里跋文所述,该书原以缅文写成,后译为巴利文。写作目的是为了让已得毗婆舍那成就,但无教理知识的禅修者能够了解自己的修行在佛法上的位置。然而,如马哈希尊者所说,其他人阅读此书,也能获得〔闻法生信的〕利益。

所编的巴、汉对照版,参考两份巴利文底稿。主要的是,锡兰佛教出版协会(BPS) 于1985 年出版的The Progress of Insight 。该书初版于1965 年,附有德国向智尊者的英译、注释及巴利文罗马转写。其次是缅甸字体写的本子,得自我的老师Dr. Primoz Pecenko 。此书出版资料不详,仅知是仰光U On Maung 为纪念一位禅修者,Daw Saw Yin ,而.行的。

此网路版的初稿译文尚有许多不完善之处,也有不少校对不精的错误。误失之处,尚请读者海涵,不吝来信指正,让译本更加完善,以待来日因缘正式出版。

最后,愿以此编译善行回向给父母、师长、亲戚、朋友、及一切众生,愿他们皆因精勤努力,获得自所希愿的世间、出世间善果报。

宗堃2006 年

Visuddhi.ā.akathā

[49]1

Namo Tassa Bhagavato Arahato Sammasambuddhassa

āsīsana.

Saddhammara.si-jālissa sabba..ussa mahesino Saddhammara.si-sa.khāta. cira. jotetu sāsana..

Aya. savisuddhikāya .ā.apa.ipā.iyā dīpanakathāsa.khepena vuccati adhigatavisesāna. yogīna. subodhāya, ye udarassa unnamana-onamanavasena pāka.a. vāyo-pho..habba-rūpa. vā phusanavasena pāka.a. bhūtattaya-pho..habbarūpa. vāpadhānavasena abhinivisitvā, anukkamena sabbam pi chadvārika.nāmarūpa. vipassitvā di..hadhammā honti pattadhammāviditadhammā pariyogā.hadhammā ti..avicikicchā, vigatakatha.kathā vesārajjappattā aparapaccayā satthusāsane.

1 这是Progress of Insight 的页码。

1

...!

[49]

礼敬世尊.应供.正等觉者

希求

愿具正法之光的大圣、一切知者〔其〕称为正法之光的教法,长久照耀〔世间〕

为了让已得殊胜〔成就〕的修行者能够了解〔自己的体验〕,简略地述说此关于「清净」与「〔观〕智次第」的灯论。他们已依精勤力专注于腹部中因上升与下降而显现的风触色,或〔专注〕由于触而显现的「三大种= 触色」;顺次地内观〔于〕㈥根门〔生起〕的一切名色,且已见法、至法,知法、深解法,度疑,离疑惑,得无所畏,于师之教不依于他。

I. Sīlavisuddhi

Ya. hi pa.ca.ga-a..ha.ga-dasa.ga-sīlesu a..atara.samādiyitvā sugutta. surakkhita., aya. upāsakopāsikāna.sīlavisuddhi nāma.

Ya. pana pā.imokkha-sa.varādi catubbhidha.suparisuddha. sīla., aya. bhikkhūna. sīla-visuddhi nāma. Tattha ca pa.imokkha-sa.varam eva padhāna., tasmi. hi parisuddhe sati bhāvana. sampādetu. sakkoti yeva.

Vipassanānayalesa

Bhāvanā ca nām esā samatha-vipassanā-vasena duvidhā hoti. Tāsu yo pa.hama. samatha-bhāvana. bhāvetvāupacāra-appanāvasena dvīsu samādhisu a..atarasmi..hatvāpa.cupādānakkhandhe vipassati aya. samathayāniko nāma. Tassa hi vipassanā-naya. sandhāya Papa.casūdaniya.Dhamma-dāyāda-suttava..anāya., Idhekacco pa.hama.upacāra-samādhi. vā appanā-samādhi. vā uppādeti, aya.samatho. So ta.ca ta.-sampayutte ca dhamme aniccādihi vipassati.

[50] aya. vipassanā ti vutta.. Visuddhimagge ca Samathayānikena tāva .hapetvā nevasa..ā-nāsa..āyatana.

3

I.戒清净受持、善守、善护㈤戒、㈧戒、㈩戒〔三者〕中的任一种,这名为优婆塞、优婆夷的戒清净。善遍净以波罗提木剎为始的、具四重的戒,此名为

比丘的戒清净。在那〔四者〕之中,波罗提木剎的防护最重要。因为当它遍净时,才能够完成修行。

内观方法简介事实上,此修行依止、观而分为二种。此中,凡于最初修习其中的奢摩他之后,住于近行与安止二种定之中的任一之后,才内观㈤取蕴者,名为奢摩他乘者。针对他的内观方法,《破斥犹豫》里《法嗣经》的注释中〔说〕:「在此,一类人先令近行定或安止定生起,这是奢摩他。他观它以及与它相应的法为无常、苦、无我,

[50] 这是毗婆舍那」。在《清净道论》中,有说「非想非非想处除外,从其余色、无色界禅那的任一出起后,

avasesa-rūpā-rūpāvacarajjhānāna. a..atarato vu..hāya vitakkādīni jhāna.gāni ta.-sampayuttā ca dhammālakkha.a-rasāpasena pariggāhetabbā ti ādi vutta..

Yo pana upacāra-samādhi. vā appanā-samādhi. vāanuppādetvāādito pa..hāya pa.cupādāna-kkhandhe vipassati, aya. suddha-vipassanā-yāniko nāma, imassa pi hi vipassanā-naya. sandhāya tattheva Dhammadāyāda-utta-va..anāya.Idha panekacco vuttappakāra. samatha.anuppādetvā, pa.cupādānakkhandhe aniccādīhi vipassatī ti vutta..

Visuddhimagge ca Suddhavipassanā-yāniko panaca-tasso dhātuyo parigga.hāti ti vutta.. Nidānavagga-sa.yuttake pi Susimaparibbājaka-sutte Pubbe kho, Susīma, dhamma..hiti.ā.a. pacchā nibbāne .ā.an ti Bhagavatā vutta..

Tesu suddhavipassanā-yānikena yoginā yathāvutta-sīlavisuddhiyā sampannakālato pa..hāya nāmarūpapariggahe yogokātabbo. Yoga. kurumānena ca attano santāne pāka.āni pa.cupādānakkhandha-sa.khātāni nāmarūpāni yāthāva-sarasa-to pariggahetabbāni.

寻等的禅支以及与其相应的诸法,应被奢摩他乘行者根据相、味等而理解」等等。

复次,凡未令近行定或安止定生起,于最初便开始内观㈤取蕴者;此名为纯观乘者。关于此〔行者〕的内观方法,在那里.即《法嗣经》注释里,有说「再者,于此,一类人未得上述的奢摩他,而内观五取蕴是无常、苦、无我」。

在《清净道论》,有说「又,纯观乘行者遍取四界」。在《因缘品相应》里的《梵志须深经》中,世尊则说:「须深啊!法住智在前,涅槃智在后。」

在那〔二者〕之中,纯观乘者,在所说的戒清净圆满之后,应努力把握名色。又,〔如此〕努力时,应依确实的自味,遍取那显现于自己相续内的、名为㈤取蕴的名色。

Vipassanā hi nāma chasu dvāresu pāka.e nāmarūpe sabhāvasāma..a-lakkha.ato sallakkhentena bhāvetabbā. ādito panna chasu dvāresu sabbattha uppannuppanna. sabba.nāmarūpa. anugantvā anugantvā sallakkhetu. dukkara. hoti. Tasmāādi-kammikena yoginā kāyadvāre phu..havasena supāka.arūpa. pa.hama. sallakkhetabba.. Yathā-pāka.a.vipassanābhini-veso ti Visuddhimagga-.īkāya. vutta..

Tasmā nisinnakāle nisajjāvasena ca sabbakāya.gesu phusanavasena ca phu..harūpāni upanijjhāya nisīdāmi phusāmī, nisīdāmi phusāmīti ādinā nayena sallakkhetabbāni. Atha vā pana nisinnassa yogino udare assāsa-passāsa-paccayā pavatta.vāyo-pho..habbarūpa. unnamana onamanākārena nirantara.pāka.a. hoti, tam pi upanijjhāya unnamati onamati, unnamati onamatī ti ādinā sallakkhetabba..

Eva. hi ssa sallakkhentassa udarabbhantare uppajjamāna.kāyadvāra.pa.iha..itvā pa.iha..itvā uppajjamānā vāyo-dhātu thambhanākārena vā calanākarena vā pellanākārena vāāvi.chanākārena vā pāka.ā hoti. Tattha ca thambhanākāro vāyodhātuyā vitthambhanalakkha.a. eva, calanākāro panassā

应观察在㈥门显现的名色之自、共相,以修习毗婆舍那。然而,一开始便紧随于㈥门中生起的一切名色而作观察,是困难的。因此,初学的修行者于最初应观察在身门中因触而明楚显现的色法。

因此,在坐时,观察因坐以及一切身支里因触〔而生起的〕「触色」,应如此观察〔标记〕:「坐,触,坐,触。」等等。当修行者坐着之时,腹部中,风触色依于出、入息而转起,以上升与下降的形相不间断地显现。应禅思、观察彼〔风触色〕〔标记〕:「上升,下降;上升,下降」等等。

此人如是地观察时,不断撞击腹内根门而生的风界,以坚挺行相,或振动的行相,或推、拉行相而显现。此中,坚挺是风界的支持「相」,

[51] samudīra.araso, pellanākāro ca āvi.chanākāro ca abhinihārapaccupa..hāna..

Tasmā esa (unnamanādi-āk.rena pāka.a. pho..habbarūpa.sallakkhento yogi) tesa. (lakkha.a-rasa-paccupa..hanāna.) pajānanavasena rūpapariggaha. sampādeti. Pacchā pana nāmapariggaha. ca tadubhayapariggaha. ca sampādetvāaniccādi-sama..alakkha.āni pi pajānissati yevā ti.

Eva. panassa unnamanādi-pho..habbarūpa.sallakkhen-tass eva sarāgādi-cittāni ca sukhādi-vedanādayo ca sabbakāya.gapa.isa.khārā ca pātubhavanti yeva. Tadā te pi sallakkhetabbā. Sallakkhetvā ca puna mūla-.ramma.abhūta.unnamanādi-pho..habbarūpa. eva nirantara. sallakkhetabban ti.

Ayam ettha vipaanānayaleso. Vitth.ro pana idha vattu. na sakkā, aya. ti sa.khepa-visuddhi.ā.akathā, na vipassanā-nayadīpani-kathāti.

II. Cittavisuddhi Pa.hamārambhakāle panassa eva. sallakkhentassāpi yāva

citta. na suvisuddha. hoti, tāva sallakkha.acittāna. antarantarākāmādi āramma.āni cintetvā vikkhittacittāni pi uppajjanti.

9

[51] 振动显现其移动之「作用」〔味〕,推与拉是推动「现起」。

因此,此人(观察以上升等行相而显现的触色之禅修者)了知它们(的相、味、现起)而完成「色的把握」。之后,他也将具足「名之把握」,以及彼二者的把握,进而了知无常等共相。

在此人如是地观察上升等触色时,会出现贪等心,乐等受,以及一切身支的调整。这时,也应观察它们。观察之后,应再无间地观察成为根本所缘的上升等触色。

这是毗婆舍那方法的概要。在此广说是不能的,因为此书是关于清净与智的略论,不是对毗婆舍那的详细解释。

II 心清净在一开始,即使如是地观察,只要心仍未善清净,就会在诸观察心间断时,想到欲等所缘而生起散乱的心。

Tāni yogi .ātu. sakkoti vā na vā. sakkhonto pi ca thoka.atikkantakale yeva sakkoti. Tadā hissa kha.ikasamādhi ativiya taru.o hoti appabalo, tenassa tāni vikkhīttacittāni sallakkha.abhāvanā-citta.āvaritvā ti..hanti. Tasmā tāni vikkhittacittāni nīvara.acittānīti vuccanti.

Tassa pana kha.ikasamādhissa balavakāle sallakkha.acitta.unnamana --- onamana --- nisajjā --- phusana --- sami.jana ---pasārana --- dassana --- savanādīsu sallakkhetabbāram ma.esu patamāna. patamāna. viya ca pa.iha..amāna. pa.iha..amāna.viya ca upati..hamāna. upati..hamāna. viya ca susamāhita.hutvā pavattati.

Tadā hissa a..attha-dhāvana-citta. nāma yebhuyyena na uppajjati, kadāci karahāci yeva appaka. uppajjati. Ta.ca so saheva uppādā sallakkhetu. sakkoti (uppannānantarakāla.sandhāya lokavohāravasena eva. vutta.). Saha sallakkha.ena ca ta. dhavanacitta. vigacchati, na puna uppajjati.

Tadanantaram pi so yathā-pāka.a.āramma.a. sallakkhetvāpubbe viya nirantara. sallakkha.a-cittāneva pavattetu. sakkoti. Tenassa citta. tadā vinīvara.a. nāma hoti. [52]

禅修者或能知道它们或不能,即使能够,也过了些许时间。因为此时禅修者的剎那定非常弱而无力,因此那些散乱心障熟他的观察心。那些散乱的心被称为:「覆盖之心」

当剎那定变得有力之时,观察之心,就如掉落,或撞击,或近立在「上升下降、坐、触、弯、伸、见、听」等应被观的所缘之上,专注地转起。

那时,游走他处的心〔散乱〕几乎不会生起,只有偶尔轻微地发生。在〔游走他处的心〕生起之时(指生起后立刻,只是以通俗语言才说〔生起之同时〕),他能够观察它。且在观察之后,那游走的心消失,不再生起。

之后,他观察变得明显的所缘,如过去那般,能够令观察心转起。在那时,此人的心名为「离盖」。

[52]

Eva. vinīvara.acittassa yogino, yadā citta. sallakkhiyamāne sallakkhiyamāne āramma.e su..hutara. upanijjhāya upanijjhāya ti..hati. sallakkha.a. ca nirantara. pavattati. Tadāssa tasmi.tasmi. sallakkhiyamāne āramma.e tassa tassa vipassanā--- citassa kha.amatta..hītisa.khāto samādhi pi nirantara. pavattati. Ayam cittavisuddhi nāma.

So hi kha.amatta..hitiko pi samāno pa.ipakkhehi anabhibhavanīyattā upacārasamādhinā samānabalo hoti. vutta.heta. Visuddhi-magga-mahā-.ikāya.ānāpānakathāva..anāya.:

Kha.ikacittekaggatāti kha.amatta..hitiko samādhi. So pi

hi āramma.e nirantara. ekākārena pavattamāno

pa.ipakkhena anabhibhūto appito viya citta. niccala.

haketīti

Ettha hi āramma.e nirantara. pavattana. nāma yathā-pāka.a. eka.āramma.a. sallakkhetvā tadanantaram eva a..a.sallakheti, tampi sallakkhetvā tadanantaram eva a..anti eva.sallakkha.acitta-santatiyā nirantara. pavattana..

Ekākārena pavattana. nāma anekesu pi sallakkhetabbā-ramma.esu visadisesu viparivattamānesu nirantara. pavatta-mānassa sallakkha.acittasa pana samāhitākāro ekasadiso yeva hoti.

13

禅修者心离盖之时,心更善巧地审虑所观的所缘。针对一个观察所缘便生起一个毗婆舍那心。此〔离盖之〕时,每一毗婆舍那心中,名为「仅住剎那」的定,不间断地转起。这便名为「心清净」。

即使它是仅住剎那的,从不被敌对者所征服这一点来说,是和近行定有相等的力量的。事实上,《清净道论大疏抄》的〈出入息论〉如此解释说:

「剎那心一境」:仅住剎那的定。因为,在所缘上以

一行相不断地转起时,它〔剎那定〕不被敌对物所

击败,将心固定不动,如安止。

此中,「在所缘上不间断地转起」意指:「观察一所缘后,紧接着观察另一个;「观察它之后,紧接着又另一个」如是相续,观察心不断转起。

「以一行相转起」意指:当多而不同的被观所缘转起时,不断转起的观察心有相同的等持相。

Yādisena hi samāhitākārena pa.hama.āramma.a. sallakkheti, tādiseneva dutiya--- tatiyādīni pi sallakkhetī ti vutta. hoti.

Pa.ipakkhena anabhibhūtoti etena tassa kha.ikasamādhissa nirantara. pavattamānassa nīvara.ehī anabhibhavanīyata. deseti.

Appito viyāti etena appanāpattasamādhissa viya tassāpi balavatta. dasseti,so hi (appanāsamādhisadiso kha.ikasamādhi) sikhāpattavipassanāya pāka.o sa.khārupekkāya pīti.

Nanu a..hakathāsu upacāra-appanā-samādhīna. yeva cittaviuddhi-bhāvo vuttoti? Sacca., imampi pana kha.ikasamādhi. upacārasamādhimhi pakkhipitvā tattha vuttanti gahetabba., Satipa..hāna-- a..hakath.ya. hi sesāni dvādasa pi upacārakamma..hānāneva ti vutta..

Tattha hi iriyāpatha-pabba-sampaja..apabba-dhātu-manasikārapabbāna. vasena manasikarontassa pavattasamādhi ekantena kha.ikaamādhi yeva nāma, tadanantara.lokiya-appanā-samādhiyā anuppajjanato.

Yasmā pana so samatha-kama..hānesu pavatt-upacārasamādhi viya nīvara.e vikkhambhetu. [53] sakkoti;

因为「藉由观察第一个所缘所用的等持行相,观察第二个、第三个等等」被说。

「不被敌对物所击败」:以此教示那不断转起的剎那定所具有的「不被诸盖打败的性质」;

「如安止」:藉此指出「它的力之转起如安止定」。事实上,它(类似安止定的剎那定)只在到达内观顶点的行舍〔智〕中显现。

〔问:〕在《注释书》中,不是只就近行定与安止定,而说心清净吗?〔答:〕念处〔经〕的注释中,确实说「剩余十二个正是近行业处」。

在那里,依「威仪路章」,「明觉章」,「界作意章」而作意时所转起的定,一向名为剎那定,因为其后未生起世间安止定之故。

它因为像于奢摩他业处中转起的近行定一样[53] 能够消除诸盖;

yasmā ca magga-phala-appanāsamadhīna. upacāra..hāniko, tasmātadeva kha.ikasamādhi. upacāra-nāmena voharitvā tannibattaka- kamma..hānāni pi upacārakamma..hānānīti tattha vuttāni. Tasmā nīvara.e vikkhambhetu. samattho kha.ikasamādhi pi upacāro ti ca citavisuddhīti nāma. labhatīti da..habbo.

Itarathā hi upacārasamādhi. vā appanāsamādhi. vāanuppādetvā va kevala. vipassantassa suddhavipassanayānikasācittavisuddhi durupapādā siyati.

III. Di..hivisuddhi

1. Nāmarūpapariccheda.ā.a

Cittavisuddhiyā pan esa samannāgato sallakkhento yeva eva. nāmarūpa. paricchinditvā pajānāti unnamana. a..a., onamana. a..a., nisīdana. a..a., phusana. a..anti ādināsallakkhitarūpāni visu. visu. paricchijja pajānāti Tathā unnamanassa pajānana. a..a., onamanasa pajānana. a..an ti ādinā sallakkha.acittāni ca visu. visu. paricchijja pajānāti. Tathā unnamana. a..a., ta.-paj.nana. a..a.;

又因为是在道、果安止定的邻近处,所以,以近行之名称呼那剎那定,产生它〔剎那定〕的业处也在那里被说为「近行业处」。因此,剎那定能够镇伏诸盖而得名为『近行』及『心清净』,如是应知。

否则,就那些未令近行定或安止定生起而纯粹内观的纯观行者而言,心清净便难以生起。

III. 见清净1. 名色分别智具足心清净而观察,此人如是地辨别而了知名与色:「上升是一法,下降是另一法,坐是一法,触是另一法」等等,〔他〕别别地辨别,了知所观的色法。他也别别地办别,了知能观的心:「对上升的了知是一法,对下

降的了知是另一法」。他又如是别别地辨别、别知名与色:「上升是一法;对它的了知是另一法;

onamana. a..a., tampajānana. a..an ti ādinā rūpārūpāni ca visu. visu. paricchijja pajānāti. Eva. pajānana.ca sallakkhentasseva, na cintentassa. Sallakkha.avasena pavatta paccakkha.ā.a. eva, na cintāmaya.ā.anti vutta. hoti.

Tathā cakkhunā rūpa. dasanakāle ca cakkhu a..a., rūpa.a..a., dassana. a..a., ta.-pajānana. a..anti adinā visu.visu. paricchijja pajānāti. Sotādīhi saddasavanādikālesu pi es eva nayo.

Tadā cesa sallakkhento yeva sallakkha.a-nāmadhamme ca cintanavicāra.a-nāmadhamme ca āramma.ābhimukha.gamanasabhāvoti vā āramma.ābhimukha. namanasabhāvo ti vā, āramma.assa vijānanasabhāvoti vā sayam eva paccakkha.ā.ena paricchinditvā pajānāti. Unnamana-onamana- nisīdanādi-nāmena voharite pana sakalakāyapariyāpanne rūpadhamme āramma.ābhimukha. agamanasabhāvo ti va, āramma.ābhimukha. anamanasabhāvoti vā āramma.assa avijānanasabhāvoti vā paricchinditvā pajānāti.

Eva. hi rūpassa jānana. abyakata-paccupa..hānena pajānana. nāma. Vutta. hetam Mūla.ikāya. anāramma.atā vā, abyākatatā da..habbā ti.[54]

19

下降是一法,对它的了知是另一法」等等。如是,依观察而了知,并非思惟后了知,也就是说,是依观察而转起的现量智,并不是思所成智。

如是,以眼见色之时,别别地辨别而了知:「眼是一法,色是一法,见是一法,了知它是另一法」等等。以耳闻声等之时,也是如此。

又,那时,此人观察能观之诸名法,以及能思惟、考查之诸名法,自己以现量智分别而了知:〔名法拥有〕「趣向所面对的所缘之自性」,或「倾向所面对的所缘之自性」,或「识知所面对的所缘之自性」。辨别藉由上升、下降及坐等名称而被说的,含全部身体的色法,而了知〔色法〕「无趣向所面对的所缘之自性」,或「无倾向所面对的所缘之自性」,或「无识知所面对的所缘之自性」。

如是对色的了知,是依「无记之现起」而得的了知。的确,《根本大疏钞》(《分别论的疏钞》)曾说:「或者无记应了知为无所缘」。[54]

Eva. sallakkha.e sallakkha.e sallakkhitarūpassa ca sallakkha.acittassa ca yāthāva-sarasato paricchinditvā pajānana.nāmarūpapariccheda.ā.a. nāma.

Imassa pana .ā.assa- paripakkakāle so eva. pajānāti: passasanakkha.e unnamanam eva ca tam-pajānanam eva ca atthi, na ito a..o attāti ca; assasanakkha.e onamanam eva ca, ta.pajānanam eva ca atthi, na ito a..o attā ca, iti ādinā pajānitvāāramma.arūpa.ceva tam-pajānana-nāma.cāti idam eva dvaya.atthi; idam eva hi dvaya. pa.icca sattoti vā puggaloti vā jīvoti vā paroti vā purisotivā itthīti vā voharanti. Ekantato pana ito a..o satto vā puggalo vā jīvo vā aha. vā paro vā puriso vā itthī vānatthīti sallakkhento yeva sayam eva pajānāti passati. Aya.di..hivisuddhi nāma.

Ⅳ Ka.khāvitaranavisuddhi

2. Paccayapariggaha.ā.a

Di..hivisuddhiyā. pana paripakkāya sallakkhitanāmarūpassa paccayo pi pāka.o hoti. Pa.hama. hi rūpassa paccayabhūta.citta. pākata. hoti. Katha.? Hatthapādādīna.sami.janādikālesu sami.jitukāmatā-cittādīni pāka.āni honti.

21

每次如此观察所观色与所观心之时,辨别了知其真实自味,此名为「名色辨别智」

复次,此智成熟时,他如是地了知:「在入息的剎那,只有上升与『对它的了知』,因此没有另外的我。」「在出息的剎那,只有下降及对它的了知,因此没有另一个我」等等。仅「所缘的色,及能了知它的名」此二者存在。缘此二者,〔他们〕说「众生」、「补特伽罗」、「命者」、「他者」、「男人」或「女人」。观察而自己了知:「除此外别无众生、补特伽罗或命者、我、他者、男人或女人」。此名为「见清净」。

IV 渡疑清净

2.缘摄受智当见清净遍熟时,所观名色的因缘会显现。心作为

色〔法〕的缘,首先变得明显。怎样呢?当手、足等弯曲等之时,想要弯曲的心等,变得明显。

Tena yogī tāni pa.hama. sallakkhetvā pacchā sami.janād¥ni sallakkheti. Atho so eva. paccakkhato pajānati sami.jitukāmatā-citte sati pasāranasankhāta. rūpa. uppajjati; pasāritukāmatā-citte sati pasāranasankhāta. rūpa. uppajjati ti ādinā paccakkhato pajānāti.

Puna nāmassāpi paccaya. eva. paccakkhato pajānāti bahiddhā citte dhāvitukāme sati pa.hama. tadanucchavika.manasikāracitta. uppajjati, tasmi. asalakkhite bahiddhā citta.dhāvati. Tasmi. pana sallakhetvā .āte bahi dhāvana-citta. na uppajjatī ti ādināca, cakkhādi-dvāre ceva rūpādi-āramma.e ca sati dassanādi cittam uppajjati, asati na uppajjatīti ādinā ca, sallakkhetabbe vā .ātabbe vāāramma.e sati sallakkhana-cintana vicārana-pajānanacittāni uppajjanti, asati na uppajjantīti ādinā ca pajānati. Tadā hissa yogino kāye yebhuyyena anekā nānāvidhādukkhā vedanā pi pāka.ā honti. Tāsu ca ekāya vedanāya sallakkhiyamānāya (anādarakiriyā hesā) a..ā vedanā a..attha uppajjati. Tāyaca sallakkhiyamānāya a..ā a..atthāti eva.uppannuppannā vedanāyo anugantvā yogī sallakkheti. Sallakkhento pi pana tāsa. vedanāna. uppādasa.khāta.ādibhāga. yeva pajānāti, na bha.gasankhāta. antabhāga..

因此,行者首先观察它们,然后观察到弯曲等。又他依亲身经验暸知:「有想弯曲的心之时,称为弯曲的色生起。」〔他〕依亲身经验暸知「有想伸展的心时,称为伸展的色生起」等等。

又〔他〕依个人经验如是地暸知「名的缘」。他暸知:「心想往外走时,首先,与它相应的作意心生起;若它未被观察,心便往外走。当它被观察而了知时,向外走的心便不生。眼等门与色等所缘出现时,见等的心生起。〔眼等门与色等所缘〕不出现时,〔见等心〕不生起。又,余亦如此。能被观察的或能被瞭知的「所缘」存在时,思、寻或知的心才生起。〔能被观察的或能被瞭知的所缘〕不存在时,〔思、寻或知的心〕不生起。」余亦如此。那时,在行者的身上通常会出现种种不同的苦受。又它们之中的一个受被观察时,另一个受在他处生起。当它被观察时,另一个〔又出现〕在他处,如是禅修者跟随频频生起的诸受而作观察。.在观察时,虽了知诸受名为生起之最初阶段,但非〔了知诸受〕名为灭的最后阶段。

[55]

Tathā sa..hānanimittāni pi anekāni nānāvidhāni pāka.āni honti, cetiyasa.thāna. vā bhikkhu-purisa-itthi-geha-rukkha- uyyāna-deva-vimāna-valāhakādisu a..atara. vāti evarūpāni anekāni nānāvidhāni sa..hānanimittāni pāka.āni honti. Tesu pi pakā.esu jātesu eka. sallakkhentasseva a..a. pāka.a., tam pi sallakkhentassa a..anti eva. yathā-pāka.āni nimittāni anugantvāsallakkheti. Sallakkhento pi ca tesa.ādibhāga. eva pajānāti, na antabhāga.. Atha so eva. pajānāti citta. nāma ya. ya.āramma.a. pāka.a. ta. ta. anugantvā anugantvā uppajjati, ārammā.e sati citta. uppajjati, asati na uppajjatī ti.

Sallakkha.āna. antarantarā panesa evam pi anumānato pa.isa.cikkhitvā pajānāti: avijjā-ta.hā-kammādina.hetu-paccayāna. atthibhāvato ida. nāmarūpa. pavattatīti. Evam assa paccakkhato ca anumānato ca sapaccayassa nāmarūpassa sallakkhetvā pajānana. paccaya-pariggaha-.ā.a. nāma.

Imasmi. ca .ā.e paripakke yogī attano attano anurūpehi paccayeheva pavattamāna. nāmarūpamattam eva disvāpaccayanāmarūpam eva ca paccayuppanna-nāmarūpam eva ca atthi,

[55]

许多不同的形状影相也会出现,或塔的形相、或比丘、男人、女人、家、树、庭园、天宫、云等等,如是许多不同形状的影相显现。观察某个生起的影相时,另一个又出现,观察它时,另一个〔又显现〕。如是,他随顺观察所显现的相。也在观察时,暸知它们最初〔生起的〕部分,而非最后〔灭去的〕部分。此时,他如是地暸知:「心总随着显现的所缘而生起。有所缘时,心生起;无〔所缘〕时,〔心〕不生起。」

在观察与观察之间,此人也以推量〔推论〕审察了知:「由于无明、渴爱、业等因缘故,名色转起。」如是依亲身经验与推量来观察、了知具缘的名色,名为缘摄受智。

当此智成熟时,行者唯见因自己适当的缘而转起的名色,藉由决断而暸知:「只有『作为缘的名色』以及『缘所生的名色』。

na ito a..o sami.janādikārako vā dukkhādi-vedako vā puggalo nāma atthīti vinicchayavasena pajānāti. Aya.ka.khāvitara.a-visuddhi nāma.

3. Sammasana.ā.a

Imāya ca pana ka.khāvitara.avisuddhiyā paripakkāya yogītassa tassa sallakkhitassa āramma.assa ādi-majjha-antabhāge paricchinditvā su..hu pajānāti. Tadā hi so yathā-sallakkhitesu āramma.esu unnamane pariyosite eva onamanassa uppajjana.ca tasmi. pariyosite eva unnamanassa uppajjana.ca, pādassa ukkhi pane pariyosite eva hara.assa uppajjana.ca, tasmi. pariyosite eva nikkhipanassa uppajjana.cāti eva. purimassa purimassa vigatakāle yeva pacchimassa pacchimassa uppajjana. su..hu pajānāti.

Dukkavedanāsu ca ekekattha pavattamānāya ekekāyavedanāya vūpasantakāleyeva a..attha a..āya ekekāya abhinava vedanāya uppajjana.ca, dva..ikkhattu. vā taduttari vā sallakkhiyamānaya tassā dukkhavedanāya sa.ika. tanukā hutvā pariyosāne sabbaso vūpasamana.ca passati.

然而,实际上并没有作弯曲等或了知苦受等的人。」这称为「度疑清净」。

3.触知智 (触知智) 复次,此度疑清净成熟时,行者辨别、了知每个被观的所缘之初、中、后阶段。那时,当所缘被观察时,他清楚了知:前一个所缘灭去时才有后一个的生起。「就是在上升终结时,才有下降的生起,且在它结束时才有上升的生起。它〔下降〕结束时,有上升生起」。就苦受而言,他看见:某处的感受寂止时,在他处

才有另一新的受生起。当那些受被观察两、三次或更多次时,〔受〕渐渐地变弱,最后完全寂止。

Manasi āpātham āgatesu ca nimittasa..hānesu sallakkhitassa ekekassa vigatakāle yeva [56] a..assa abhinavāramma.assa āpāthagamana.ca, dvattikkhattu. vā taduttari vāupanijjhāyitvāsallakkhiyamānassa tassa tassa āramma.assa sa.caritvā sa.caritvāvā, tanuka. tanuka. vā hutvā nātivibhūta. nātivibhūta. vā hutvāpariyosāne sabbaso vigamana.ca su..hu pajānāti. Khayavaya-virahita. niccadhuvadhamma. pana na passati.

Athesa sallakkhiyamāna. yeva ta. ta.āramma.am khayappatta. vayapatta. disvā anicca. khaya..henāti pi sammasati. Uppajjitvā uppajjitvā bhijjana..hena dukkhan ti pi sammasati. Ekāya dukkhāya vedanāya niruddhāya a..ā uppajjati, tāya pi niruddhāya a..āti eva. nirantara. uppajjamānā anekādukkhavedanāyo passitvā dukkharāsi evāti pi sammasati. Attano vasena anuppajjitvā yathā-paccaya. yeva uppajjitvābhijjana..hena, anissaro anattā-sabhāvadhammamattametanti pi sammasati.

Eva. cintana-vicāra.a-virahitena suddhasallakkha.en eva aniccādi-sabhāva. .atvā ya. sallakkhitassa āramma.assa anicca. dukkha. anattāti sammasana., ida.paccakkhasammasana-.ā.a. nāma.

关于来到心之视野的形状影相,他瞭知:就是在所观的一一灭去时,[56] 另一个新的所缘进入〔心之〕视野。而且〔他暸知:〕在注意、观察两、三次或更多次之时,那所观的所缘或在移动后,或在变弱后,或在变不明显后,最终完全止灭。他找不到不会灭衰的恒常、坚固之法。

此人,见每个被观察的所缘灭去、衰灭后,也触知:「以灭坏义,故无常。」「当一个苦受灭去时,另一个生起。」如是见到无间生起的许多苦受后,也触知:「正是苦的聚集。」因为非依自力而生,而是依缘生起然后灭去的道理故,也触知:「这只是不自在的、无我的自性法。」

藉由离思量、伺察的纯粹观察,如是地暸知被观所缘的无常〔苦、无我〕等自性而触知:「无常、苦、无我」, 此名为「现量触知智」。

Evam pana saki. v. anekavāra. vā paccakkhato passitvā, tena paccakkhato di..hena āramma.ena anuminitivā, atīte ca anāgate ca paccuppanne ca sabbasmi. pi ca loke sabbe pi nāmarūpadhamme evameva aniccā dukkhā anattā ti sammasati vinicchināti, ida.anumāna-sammasana-.ā.a. nāma.

Idam eva hi .ā.a. sandhāya Pa.isambhidāmagge vutta.ya. ki.ci rūpa. atītanāgatapaccuppanna. ajjhatta. vā bahiddhāvā olārika. vā sukhuma. vā hīna. vā pa.īta. vā ya. dūre santike vā, sabba. rūpa. aniccato vavatthapeti eka.sammasananti ādi.

Kathāvatthu-a..hakathāya. pi vutta. : ekasa.khārassa pi aniccatāya di..haya sabbe sa.khārā aniccāti avasesesu nayato manasikāro hotī ti ca.

Sabbe sa.khārā aniccāti ādi-vacana. nayato dassana.sandhāya vutta., na ekakkha.e āramma.atoti ca (Ida.nayavipassanāti nāmakara.e pamā.abhūta. vacana.).[57]

Majjhimanikāya-a..hakathāya. pi vutta. yasmānevasa..a-nāsa..āyatane buddhāna. yeva anupadadhamma-vipassanā hoti na sāvakāna., tasmā ettha kalāpa-vipassāna. dassento evam āhāti. (Ida. pana

31

如是一次或多次以现量观见后,依亲见的所缘而作推论,于是,对过去、现在、未来、一切处、甚至一切世界里的名、色法,触知而确认:「〔他们〕也同样是无常、苦、无我。」此名为「比量触知智」。

关于此智,《无碍解道》说:「〔他〕确定任何过去、未来、现在、内、外、粗、细、劣、胜,以及远、近的一切色为无常〔苦、无我〕。〔这是〕一种触知」等等。

《论事》的注释书也说:「即使,见一个行的无常,关于剩余〔的行〕,依理趣〔即推论〕而作意:『一切行无常』」。

「一切行无常」等语句,乃就「依理趣之见」而说,非从一剎那里的所缘〔而说〕。(这话是用以认可「依理趣的毗婆舍那〔推论内观〕」这样的名称之标准)[57]

《中部注释书》也说:「因为诸佛才拥有对于『非想非非想处』的『随步法毗婆舍那』,而诸声闻没有,所以在此,教示藉由聚的毗婆舍那而如是说。」(这话是

kalāpa-sammasananti nāmakara.e pamā.abhūta. vacanam)

4. Udayabbaya.ā.a

Paccuppannam eva nāmarūpa. apubbācarima. sallakkhetu.samatthakāle panassa vipassanāya ānubhāvena obhāso pātubhavati. So ca kassaci padīpāloko viya pa..āyati, kassaci vijju-candasuriyādīna. a..atarāloko viya pa..āyati, kassaci kha.amatta. ti..hati kassaci cira..

Vipassanāsampayuttā cassa balavatī sati pi uppajjati. Tāya ca ānubhāvena sabbam uppannuppanna. nāmarūpa.sallakkha.acitte sayam eva āgata. viya upa..hāti, sati ca tasmi.nāmarūpe sayam eva patitā viya hoti. Tenesa tadā saritu.asakku.eyya. nāmarūpa. nāma natthiti sa..ī hoti.

Sallakkha.asa.khātā cassa vipassanā-pa..ā pi tikkhā sūrāvisadā hoti. Tāya cesa ānubhāvena sabba. sallakkhita.nāmarūpa.sunisitasatthena chindanto viya veluka.īra. visu.visu. paricchinditvā suvisada. jānāti. Tenesa tadāsallakkhetu. asakku.eyya. nāmarūpa. nāma natthīti sa..īhoti. Aniccādilakkha.āni vā a..e vā sabhāvākāre vicinanto ca sabba. kha.eneva suvisada. jānāti.

藉以认可「藉由聚的触知」这样的名称之标准。

4. 生灭智〔先说㈩种观染〕在能够观察现在(非过去、非未来)名色时,由于此毗婆舍那的威力,「光」会向此人显现。就某些人而言,它显现如灯光那样;对某些人而言,显现如闪电、月亮、太阳等其他光。又对某些人而言,〔它〕仅住剎那;但对某些人而言则〔维持〕很久。此人与毗婆舍那相应、有力的「念」也会生起。因为它的威力,一切生起的名、色,宛如自行到来般,显示在能观之心。「念」像是自行落在那名色上。因此,此人那时,想说:「实无不能被念住的名色。」此人那名为观察的「毗婆舍那慧」也是锐利、勇猛而明晰。由于慧之力,此人别别确定而极清楚地瞭知一切所观的名色,如以锐利的刀切开长笋的竹子。因此,

此人那时想:「实无不能被念住的名色。」在简别无常等相或其他的自性、行相时,瞬间便极清楚地暸知一切。

Tam pi so paccakkha.ā.anti sa..ī hoti.

Vipassanā-sa.payuttā cassa balavatī saddhā pi uppajjati. Tāya cassa ānubhāvena sallakkhentasa vā cintentassa vā citta.supasanna. anāvila.. Buddhagu.ādīsu ca anussarantassa su..hu pakkhandati, dhamma. desetukāmatā ca yogāvacarāna. gu.esu pasādo ca piya-.āti-mitte bhāvanāya uyyojetukāmatā ca kamma..hānadesaka- ovādakācariyāna. upakārānussara.a.cāti eva.-ādikā ca cittakiriyāvisesā uppajjanti.

Khuddikādikā cassa pa.cavidhā pīti pi uppajjati. Sā hi cittavisuddhikālato pa..hāya lomaha.sana-kāya.gacalanādīni janetvā tadā sakalasmi. kāye atimadhura-sukhuma-samphassena

[58] pūrāpetvā atipa.īta. sātasukha. jeneti. Tāya cassa ānubhāvena sakalo kāyo he..hā aphusitvāākāse uggantvā.hito viya ca vātabhisiya. nisīdamāno uggatāvāgato viya ca khāyati.

Kāyacittāna. darathavūpasama-lakkha.ā cassa passaddhi pi pātubhavati tadanugatā lahutādayo pi. Tāsa. cassa ānubhāvena nisinnakāle vā ca.kamana-.hāna-sayanā-kālesu vā neva kāya- cittāna. daratho, na gārava., na kakkhalatā, na akamma..atā, na gela..a., na va.katā hoti.

他想:「这即是现量智」

又此人与毗婆舍那相应的有力之「信」也生起。,由于彼〔信〕的力量,当此人观察或思惟时,心是明净、无污浊的。他善于跃向对佛〔法、僧〕德等的随念。会想说法,相信行瑜伽者所具有的功德,想要让亲爱的亲戚、朋友来修行;同时,感念指导业处者、教诫者及阿阇黎的帮助。如是等不同的心之造作会生起。

此人以小〔喜〕为首的㈤种喜也会生起。「喜」从心清净时就带来身毛竖立、身肢颤动,那时极甘甜、微细的触,遍满全身,[58]产生妙胜的喜、乐。由于喜的威力故,他觉得身体下方不触,升上空中而住,或〔感觉〕像坐在空气的垫子上,或像在上升、下降。

轻安它以「心所、心之不安止息」为相以及与轻安随行的「轻快性」等〔心所〕也显现。由于它们〔轻快性等〕的威力,在坐时或行、住、卧时,此人没有心所与心的不安,也无沉重、无粗重、无不适业,无病、无邪曲。

Atha kho panassa kāyacittāni paramassāsapattabhāvena (nibyāpārabhāvena) passaddhāni, sīgha. sīgha. pavattanavasena lahūni, yathicchitāramma.a. manasikātu. samatthabhāvena mudūni, yathicchitakāla. manasikāu. samatthabhāvena kamma..āni pagu.abhāvena (vipassitabbassa vipassiu.sukarabhāvena) suvisadāni, kusalakammesu yeva ninna-po.a-pabbhāra-bhāvena ujukāni yeva honti.

Sakalasarīra. abhisandayamāna. cassa atipa.īta. sukham pi uppajjati. Tassānubhāvena cesa tadā sabbadā sukhitosmīti ca. kadāci pi ananubhūtapubba. sukha. anubhavāmīti ca iti sa..ī hutvā ativiya somanassitacitto hoti. Attano ca visesapavatti. a..esa. kathetukāmo hoti. Imesa.hi passaddhādi-anuggahitāna. pītisukhāna. pavatti. sandhāya vutta.:

Su..āgāra. pavi..hassa, santacittassa bhikkhuno

amānūsī rati hoti, sammā dhamma. vipassato.

Yato yato sammasati, khandhāna. udayabbayam

labhati pītipāmojja., amata. ta. vijānatam.

(Dhammapada, vv. 373 - 374)

那时,此人的心所与心因得最上苏息(无作业)而轻安。〔心所与心〕因能够作意于所欲的〔任何〕所缘,故是柔软的。〔心所与心〕因为能够在随其所欲的时间作意,故是适业的。〔心所与心〕因练达(因为所应观的易观),故极清净。倾向、斜向、朝向于善业,所以是正直的。

此人遍满全身、极妙的「乐」也生起。那时,此人以为「我将于一切时皆快乐」、「我体验过去从未体验过的乐」,心极为喜悦,而且想要告诉别人自己的殊胜经验。的确,关于此为轻安等所资助的喜与乐之转起,〔《法句经》〕说:

入空闲处、心寂静、

正观法的比丘,拥有过人的喜。

触知诸蕴之生灭时,

他获得喜、悦,暸知不死。

(《法句经》,第373、374偈)

Asithila. cassa anaccāraddha. upaggahita. samappavatta.viriya. kadāci sithila. hoti, tenesa tadā thīnamiddhābhibhūto hutvā yathā-pāka.a.āramma.a. nirantara. sallakkhetu. ca no sakkoti, .ā.a.cassa na visada. hoti. Kadāci pana accāraddha. hoti, tadā pi uddhaccābhibhūto hutvā tatheva hoti. Idāni panesa asithilena anaccāraddhena supaggahitena samappavattena viriyena te dose samatikkamitvā yathā-pāka.a.āramma.a.[59] nirantara.sallakkhetu. ca sakkoti, .ā.a.cassa suvisada. hoti.

Sabbasa.khāresu majjhattabhūtā cassa vipassanūpekkhā pi balavatī uppajjati. Tāya cesa ānubhāvena sankhārāna.aniccādibhāva-vicinane pi majjhatto hutvā paccuppannanāma- rūpa. nirantara. sallakkhetu. sakkoti. tadā hissa sallakkha.a.byāpāra-rahita. hutvā sayam eva sallakkhenta. viya hoti. āvajjanupekkhā pi ca balavatī uppajjati, tāya cassa ānubhāvena citta.āvajjite āramma.e vegena pakkhandanta. viya hoti.

Yathā-vutta-obhāsādi-pa.ima..itāya panassa vipassanāya assādayamānā sukhumā santākārā nikanti pi uppajjati. Ta.ca so kilesoti pi jānitu. na sakkoti, bhāvanāratitveva pana ma..ati, teneva ta. yogino idānevāha. bhāvanāya su..hu abhiramāmīti pi pasa.santi.

又,此人具有不缓、不过度,已善策励且平等转起的「精进」。之前,此人被惛沉、睡眠所征服,不能够无间地观察随所出现的所缘,且没有明晰的智。或有时,过度精勤,那时,被掉举所征服后,也变成那样〔即不能够无间地观察随所出现的所缘〕。此时,此人藉由不缓、不过度,已善策励且平等转起的精进,超越那些过失,能够无间地观察随所出现的所缘[59] ,且拥有极明晰的智。

此人生起对一切行持中的、有力且与观相应的「舍」。由于它(舍)的威力,他对诸行的无常等性的简别也保持中舍,能够无间地观察现在的名、色。那时,此人的观是不须作务的,好象是自动有观察。

欲享受以上述光明等所严饰的毗婆舍那〔这样〕的、微细、且以寂静为行相的「欲求」会生起,不能够暸知它:「这是烦恼」却认为是「修行的喜」。因此,禅修者那时赞叹〔说〕:「我现在才在禅修中找到快乐。」

Atho so evam sa-obhāsa. pītisukha. anubhavitvā anāyāsena sīgha. sīgha. sallakkhetu. samattha. suvisada. sallakha.am eva sādiyanto addhāha.maggaphalappatto mhi bhāvanākicca. me parini..hitanti ma..ati. Aya. amagge yeva maggoti micchagāho upakkileso nāma.

Obhāsādayo dhamme maggaphalanti agga.hato pi pana tesu assādo uppajjati yeva, eso pi vipassanāya upakkileso yeva. Tasmātehi upakkilesehi samki..a. upakkili..ha. sallakkha.a.ā.a.sīgha. sīgha. pavattamāna. pi taru.a-udayabbaya-.ā.a. yeva nāma. Tato yeva cesa tadā nāmarūpāna. udayabbaya.suparisuddha. .ātu. na sakkoti.

V. Maggāmagga.ānadassanavisuddhi

Athassa evam sallakkhentasseva yogino obhāsādayo dhammā na maggo, tad-assādo ca kevala. vipassanāya upakkileso yeva, yathā-pāka.āramma.assa nirantara. sallakkha.a. eva vipassanāmaggo, vipassanākicca.me na ni..hāna. gata., puna pi mayā sallakkhitabba. evā ti sayam eva vā, parato vā sutvāvinicchaya.ā.a. pa.ilabhati. Aya. maggāmagga.ā.adassana- visuddhi nāma.[60]

他如是地体验与光伴随的喜、乐,享受着能够无忧恼、迅速观察的极明净的毗婆舍那。他以为:「我证得道、果。我已完成应作的修行。」这是名为「于非道邪执为道」的随烦恼。

即使不认为光等法为「道果」,对它们的味着也会生起,这也是观的随烦恼。被那随烦恼所混合、污染的观智,即使迅速地转起时,也名为年轻的生灭智。因此,此人那时不能够很清楚地瞭知名色的生灭。

V. 道非道智见清净当此禅修者如是观察时,或自行或从他人听闻,而得决定智:「光等法不是道,对彼的爱乐完全是毗婆舍那

的随烦恼。无间断地观察出现的任何所缘才是毗婆舍那之道。我的毗婆舍那工作尚未完成;我应该〔继续〕观察。」此名为「道非道智见清净」。[60]

VI. Pa.ipadā.ā.adaassanavisuddhi

Tato panesa obhāsādike sallakkhetvā vā amanasikatvā vāyathā pubbe tathā chasu dvāresu yathāpāka.e nāmarūpadhamme yeva nirantara. sallakkheti. Eva. sallakkhentassa obhāsapīti- passaddhi-sukha-nikanti-ādayo upakkilese atikkamitvā kevala.udayabbaye eva .ā.a. ti..hati. Tadā hi so sallakkha.e sallakkha.e sallakkhita.āramma.a. uppajitvā.hānaso veti (vaya. gacchati) iti passati. Ta. ta.āramma.a. tattha tattheva veti; natthi tassa desantarasa.kamanan ti pi ssa pāka.a. hoti.

Tenevesa nāmarūpāna. kha.e kha.e udayabbaya.paccakkhato va pajānāti. Evam assa kha.e nirantara.uppajjamāna-bhijjamāne nāmarūpadhamme sallakkhetvāudayabbayāna. visu. visu. paricchinditvā pajānana.ā.a.upakkilesa-vinimutt. balava-udayabbayānupassanā-.ā.a. nāma. Ida. pa.ipadā.ā.adassanavisuddhiyāādi, ito hi pa..hāya yāvanulomā pa.ipadā.ā.adassanavisuddhi nāma.

VI. 行道智见清净此后,此人观察过或者不作意「光」等〔观染〕后,如过去那样,不间断地观察所出现的名色法。如是观察

时,〔他〕完全克服光、喜、轻安、乐、欲等的随烦恼,〔其〕智仅仅住于生、灭之中。那时,他在每次的观察时,看见:「被观的所缘生起后立即消失(灭去)。」他也

了知「每个所缘就在每个地方灭去;它没有移动到别的地方」。

因此,此人亲身地暸知名色剎那剎那生灭。如是,观察剎那不断生灭的名色法而别别地确定、暸知生灭的智.名为从随烦恼解脱的、强力生灭随观智。事实上,自此开始乃至随顺〔智〕,皆名为行道智见清净。这〔强力生灭随观智〕是行道智见清净的开始。

5. Bha.ga.ā.a

Eva. panassa uppannuppanne nāmarūpadhamme sallakkhetvāidāneveta. uppajjati, idāneveta. bhijjatī ti pabbapabbato sandhisandhito odhi-odhito chinnachinnato passantassa, yadā ta.udayabbaya.ā.a. paripakka. hoti tikkha. balava., tadā ta..ā.a. lahu. lahu. uppajjati, attanāva att.na. vahanta. viya nirantara. pavattati, nāmarūpasa.khārā pi lahu. lahu.upa..hahanti. Eva. .ā.e tikkhe vahante sankhāresu lahu.upa..hahantesu sallakkhitanāmarūpassa uppādo pi na pa..āyati, thitisa.khāto majjhe bhāgo pi na pa..āyati, nāmarūpāna.avicchinnappavattisa.khāta. pavattam pi na pa..ayati, hattha- pādamukhakāyādisa.khāta. sa.thānanimittam pi na pa..āyati. Atha kho pana khayoti vā vayoti vā bhedoti vā vattabbo nirodho yeva pa..āyati.

Udarassa unnamana.sallakkhentassa hi tassa ādi-bhāgo pi majjhe bhāgo pi na pa..āyati, udarasa..hāna. pi na pa..āyati. Kevala. pana tassa antabhāgabhūto khayanirodho [61] yeva pa..āyati. Onamane pi eseva nayo. Hatthapādāna.sami.janakāle ca sami.jana. sallakkhentassa tassa ādibhāgo pi majjhe bhāgo pi hattādi-sa..hānam pi na pa..āyati.

5. 坏灭智如是此人观察一再生起的名、色法,而一节一节地、别别地、个别地、段段地观察:「此法在这里生起,就在这里灭坏。」当生灭智成熟、锐利、强大时,生灭智轻易而迅速地生起。如自己运转般,自行无间地转起,名色诸行也迅速地出现。如是锐利之智运行,诸行迅速出现之时,他并未了知所观名、色之生起;也未了知名为「住」的中间阶段;也不见名为「不被断的转起」之「名色转起」。看不见名为手、足、面、身等的形状与相。尔时,他仅了知被名为「尽」、「灭」或「坏」的灭尽〔阶段〕。当他观察腹部的上升时,他不了知上升的最初阶段和中间阶段。[61] 仅了知上升的终结阶段.上升的灭或灭尽。下降的情况也是如此。又,弯曲手、足,而观察

弯曲之时,他不了知弯曲的最初、中间阶段,也不了知手等的形状。

Pasaranādi-kālesu pi eseva nayo. Tadā hissa sallakkhiyamāna.sallakkhiyamāna.āramma.a. sabbaso avijjam.na. viya ca abhāvappatta. viya ca pa..āyati. Tena so tadā sabbaso avijjamāna. abhāvappatta. niruddha-dhamma. sallakkhento viya hoti. Sallallha.acitta.ca sallakkhiyamāne āramma.e asampatta.viya hoti. Tato yevettha koci yogī vipassanā me parihināti pi ga.hāti; na paneva. gahetabba..

Pubbe hissa pakaticitta. sa..hānādi-pa..atti-āramma.esu rami, yāva udayabbaya.ā.ā cassa nimitta. pa..āyati yeva. Tenassa cittam saviggahe sanimitte vibhūte sankhārāramma.e rami. Idāni pana .ā.assa tathā bhāvitattā sankhārāna. viggahabhūtam nimittām pi na pa..āyati, ko pana vādo tato olārikapa..attiyāpa..āyati, atha kho khīyana-sabhāvabhūto antabhāga-sa.khāto bha.go yeva pa..āyati, tenassa citta. na tāva tattha ramati, na cira. yeva pana laddhaparicaya. hutvā tatthā pi bha.gasa.khāte nirodhe citta. ramissati yeva ti ni..ha. ettha gantabba.. Eva.ni..ha. gantvā nirantara.sallakkhetum eva yogo kātabbo.

伸展时等等的情况,也是如此。的确,那时,被他观察的所缘似乎不见了、好象完全不存在。因此,那时他似乎是在观察完全不见、不存在、已灭尽的法。能观的心似乎是未碰到被观察的所缘。正因此,此时候,某些修行者会认为:「我的内观已衰退」。但其实不应如是认为。

因为,在以前此人的心喜观形状等概念法所缘,一直到生灭智,此人仍会见到形相。因此,此人的心喜于有形、有相、清楚的行法所缘。但是现在,因为智已那样地被修习之故,不见诸行法的形或相。更不用说比它粗的概念法。这时,只了知到以灭为自性的、名为最终阶段的「坏灭」。]因此,此人的心并不那样地对它〔坏灭〕感到欢喜。不久熟悉了以后,心也将对名为灭的「灭尽」感到欢喜,感到确信。如是确信后,修行者应该努力继续地观察。

Eva.panassa sallakkhentassa sallakkhe.e sallakkha.e sallakkhita-āramma.a.ca ta.-pajānanacitta.cāti dve dve āramma.a-āramma.ikā dhammā pa.ipātiyā yugala. yugala.bhijjamanā khīyamānā hutvā pa..ayanti, saki. unnamanavāre pi hi anekāni unnatarūpāni patīpātiyā bhijjanākārena upa..hahanti, gimhakāle marīci. passantassa tassā kha.e kha.e pa.ipātiyābhijjanākāro viya ca, thūla-phusitake deve vu..he udakapi..hiya.patita-meghajalabindūhi nibbatta bubbulakāna. sīgha. sīgha.vināso viya ca; cetiyassa padīpapūjanakāle vātappahatāna.padīpāna. sīgha. sīgha. vijjhāyana. viya ca sallakkhitarūpāna.kha.e kha.e bhedo khīyanākāro upa..hāti. Saddhi. yeva tehi sallakkhitarūpehi tadāramma.āna. pi sallakkha.acittāna. bhedo upa..hāti. Tada..arūpārūpāna. pi sallakkha.akāle evameva upa..hāti.

Tadā hissa sakalasmi. kāye ya. ya. sallakkhīyati, ta.[62] ta.ārammana. purato nirujjhati, pacchā ta. tadāramma.am pi sallakkha.acitta. anugantvā nirujjhatīti evam .ā.e upa..hāti.

当此人如是观察时,在每个观察里,「被观的所缘」和「能观彼的心」这两个「所缘」及「能缘」,总是次第而且成双地起、灭去。即使在一次〔腹部〕上升中,许多上升的色次第地以灭的行相出现。如观夏季的阳炎之时,它〔阳炎〕有剎那剎那次第坏去的行相。像大雨天下雨时因落下的雨滴生起的泡沫迅速地消失一样,也像支提供灯之时,被风所吹灭的灯火迅速灭去一样,所观的色法显现出剎那剎那灭尽的坏灭行相。以色法为所缘的能观心之坏去,也与那所观之色一起显现。观察其他色、非色时,也是如此。那时,此人的智如是地现起:「身中被观察的所缘先灭去,以彼色为所缘的能观之心也随之灭去」。因此此人清楚地了知次第、两两成对的坏灭:「凡所缘皆会灭,以彼为所缘的心也会灭。」此人如是地对于二法之灭即「在㈥门里所出现的色等所缘之灭」,以及「以彼为所缘心的心之灭」的清楚了知,名为坏灭智。

那时,此人的智如是地现起:「身中被观察的所缘先灭去[62],以彼色为所缘的能观之心也随之灭去」。

Tenevesa yassa kassaci āramma.assa bha.ga.ca ta.tadāramma.assa cittassa bhanga.cati dvaya. dvaya. bha.ga.yathākkama. suparisuddha. pajānāti. (Ta.ca kho sallakkhentasseva pajānana., na pana vitakketvā ruccana.gahetabba..)

Ya. hissa eva. chasu dvāresu yathā-pāka.assa rūpādi-āramma.assa ca tadāramma.acittassa cāti dvinna. dvinna.dhammānam bha.gavasena suparisuddha. pajānana. eta.bha.ga.ā.a. nāma.

6. Bhaya.ā.a

Imassa pana bha.ga.ā.assa paripakkakāle sabbesa.āramma.a-āramma.ikabhūtāna. sa.khārāna. bha.gam eva disvābhayākārādi-sahitāni bhayatupa..hānādi-.ā.āni anukkamena uppajjanti. Tattha yathā-pākatāramma.assa ca tadāramma.a-vipassanācittassa cāti dvinna. dvinna. dhammāna. kha.e kha.e bhijjana. disvā atīte pi sa.khāragata. evameva bhijjittha, anāgate pi evameva bhijjissati, etarahi pi bhijjatīti anumānato pi .atvā yathāpāka.a. sa.khāradhammam sallakkhentasseva yogino te sa.khārā bhāyitabbākārena

因此此人清楚地了知次第、两两成对的坏灭:「凡所缘皆会灭,以彼为所缘的心也会灭。」(它是观察者才有的了知,不应以为是思惟而来的喜好)

此人如是地对于二法之灭即「在㈥门里所出现的色等所缘之灭」,以及「以彼为所缘心的心之灭」 的清楚了知,名为坏灭智。

6. 怖畏智当此人的坏灭智成熟时,见到一切作为所缘、能缘的诸行坏灭后,具有怖畏行相的怖畏现起智等等,会顺次地生起。此中,见二法,即「随所现的所缘」和「以彼为所缘的能观心」剎那剎那灭去之后,以比量暸知:「过去的行法如是地坏灭;未来的也将如是地坏灭;而现在

的正在坏灭。」如此了知已,观察出现的行法时,那些行法以坏灭行相

upa..hahanti, tato yeva cesa sallakkhento yeva bhāyitabbāvatime sa.khārāti pajānāti. Eva. bhāyitabbhāvena pajānana.bhayatupa..hāna.ā.a. nāma. Bhaya.ā.anti pi etasseva nāma.. Tadā cassa cittam pi bhayākārasahita. anātha. viya hoti.

7. ādīnava.ā.a

Bhaya.ā.ena panassa bhāyitabbanti passitvā nirantara.sallakkhentassa na cirasseva ādinava-.ā.a. nāma uppajjati. Etasmi. hi uppanne sallakkhita-ārammanesu ca sallakkha.acittesu ca manasikata-bhavādīsu cāti sabbattha sabbe sankhārā nirasā nirojā nirassādā hutvā upa..hahanti. Tenesa tadādukkham eva nirassādam eva ādinavam eva passati. Tenev eta.ādīnava.ā.a. nāma.

8. Nibbidā.ā.a

Eva. panassa sa.khāresu ādīnava. passato sādīnavesu tesu citta. nābhiramati, ekantena nibbindati. Tadā hissa [63] citta.ukka..hita. viya ca mandabala. viya ca hoti. Tathā pi so vipassana.na nikkhipati, nirantara. vipassanto yeva kāla.vītināmeti.

53

现前。因此,此人就在观察时,暸知「诸行是可畏的」。如是,对怖畏性质的暸知,名为「怖畏现起智」。「怖畏智」也是它的名称。那时,此人的心像怀有怖畏,感到无助。

7. 过患智此人藉由怖畏智见到「应怖畏」之后,持续无间地观察时,不久,过患智便生起。此〔智〕生起时,一切处,即所观的所缘、能观之心与作意等心所等等之中的

一切行法变得无味、无滋养、无乐味。那时,此人只见苦、无乐味、过患。这名为「过患智」。

8. 厌离智当此人如此观诸行里的过患时,对那些有过患的,心不感到喜乐,一向厌离。那时,[63] 此人的心变得似乎不满、倦怠。但他不放弃毗婆舍那,仍花时间持续作观。

Tenevaeta. .ātabba. netam bhāvanāya. ukka..hana., atha kho sankhāresu nibbindanākārasahita. nibbidā-.ā.am evāti. Atho pissa citta. tadā sampatti-bhavesu cāpi ati-i..hāramma.esu cāpi pesiyamāna. neva-tattha ramati, na tattha assāda. labhati. Atha kho ta. nibbāne yeva ninna. hoti nibbānapona.nibbānapabbhāra.. Tenevassa tadā sallakkha.ānam antarantarāeva. pi manasikāro jāyati kha.e kha.e bhijjana dhammāna.sabbasa.khārāna. vūpasamo yeva sukhoti.

9. Mu.citukamyatā.ā.a

Iminā pānassa nibbidā-.ā.ena sallakkhite sallakkhite nibbindantassa te sa.khāre mu.citukāma., tehi vā muccitukāma.citta. uppajjati. Tena sampayutta. .ā.a. mu.citukamyatā-.ā.a. nāma. Tadā hissa kāye nānavidhā ca dukkhāvedanā, ekekasmi. ca iriyāpathe cira. a..hātukāmatā yebhuyyena pātubhavanti. Etāsu pana apātubhūtāsu pi sa.khārāna.anassāsikabhāvo su..hutara. pāka.o yeva hoti. Tenesa sallakkha.āna. antarantarāevam pi pattheti yannūnāha. ito khippam eva mucceyyanti ca yannūnāha. imesa.sankhārāna. vūpasama..hāna. pāpu.eyyanti ca,

应该知道:「这不是对修行的不满,而是俱有对诸行感到厌离的行相之厌离智。」即使此人的心那时被导向到快乐的状态、极可爱的所缘,它也不于彼处感到欢喜,不于彼处找到乐味。因此,在诸观察的间隔中,此人的作意如是地生起:「诸行具剎那灭去之性质,唯诸行之止息方是乐。」

9.欲解脱智又,当此人依厌离智而对每个所观感到厌离时,他会想舍弃诸行,或者,想从诸行解脱的心生起。与此心相应的智,名为欲解脱智。这时,通常身体

更新于:1个月前

点赞

评论问答

相关阅读

周安士:附录一:省庵法师不净观颂 周安士:附录一:省庵法师不净观颂

梦参老和尚:放下的气度-秤锤法师出家的启示 梦参老和尚:放下的气度-秤锤法师出家的启示

净土法门法师:熟透因果,做一;个有智慧的自在人 净土法门法师:熟透因果,做一;个有智慧的自在人

本源法师:地藏菩萨为何把不孝“父母”列为第一重罪? 本源法师:地藏菩萨为何把不孝“父母”列为第一重罪?

罗侯罗化普乐法师:佛陀的启示 第一章 佛教的宗教态度 罗侯罗化普乐法师:佛陀的启示 第一章 佛教的宗教态度

宗净法师四念处禅修开示录1(七 念处经下) 宗净法师四念处禅修开示录1(七 念处经下)

宗净法师四念处禅修开示录1(七 念处经上) 宗净法师四念处禅修开示录1(七 念处经上)

宗净法师:怀疑与信仰 宗净法师:怀疑与信仰

仁禅法师:什么是系念_系念彼此就能生生世世永不分离? 仁禅法师:什么是系念_系念彼此就能生生世世永不分离?

仁禅法师:共修念经念佛时容易出现哪些歧途_共修念经念佛时的注意事项 仁禅法师:共修念经念佛时容易出现哪些歧途_共修念经念佛时的注意事项

仁禅法师:嫉妒心太重,最后害的是自己 仁禅法师:嫉妒心太重,最后害的是自己

乘宗法师:证悟 乘宗法师:证悟

乘宗法师:看到之后就放松 乘宗法师:看到之后就放松

乘宗法师:佛法的温度 乘宗法师:佛法的温度

法清法师:怎样才算是富人 法清法师:怎样才算是富人

法清法师:常念佛法众 法清法师:常念佛法众

继程法师:如何礼拜?继程法师示范礼拜动作 继程法师:如何礼拜?继程法师示范礼拜动作

月悟法师:学佛与实修 月悟法师:学佛与实修

明安法师:如来藏是什么意思_如来藏的见解 明安法师:如来藏是什么意思_如来藏的见解

本法法师:《八大人觉经》开示 第五觉悟 本法法师:《八大人觉经》开示 第五觉悟

道证法师:不要用念佛来增长我慢和我执 道证法师:不要用念佛来增长我慢和我执

心道法师:精进的生命 心道法师:精进的生命

心道法师:学佛重在学好观念 心道法师:学佛重在学好观念

心道法师:转化福气的生命内存 心道法师:转化福气的生命内存

心道法师:从「心」的修行开始 心道法师:从「心」的修行开始

理净法师答:生活常遇鬼怪恼我,因当如何?持咒有效吗? 理净法师答:生活常遇鬼怪恼我,因当如何?持咒有效吗?

理净法师:出家人如何看等孩子的问题? 理净法师:出家人如何看等孩子的问题?

静波法师:幸福原来如此简单 静波法师:幸福原来如此简单

本源法师:修行是管好自己 不要看别人过错 本源法师:修行是管好自己 不要看别人过错

本源法师:善来比丘是谁_善来是什么意思 本源法师:善来比丘是谁_善来是什么意思

为什么要放生?放生有什么好处?(宣化上人,妙祥法师) 为什么要放生?放生有什么好处?(宣化上人,妙祥法师)

依空法师:73 老祖父的碗 依空法师:73 老祖父的碗

观清法师:藏传佛教《慈氏五论》 观清法师:藏传佛教《慈氏五论》

依空法师:39 身为苦本 依空法师:39 身为苦本

宽谦法师:缘起性空在生活中的点滴应用 世间行般若 宽谦法师:缘起性空在生活中的点滴应用 世间行般若

惠空法师:难舍能舍之道 惠空法师:难舍能舍之道

依空法师:56 一罐糖 依空法师:56 一罐糖

依空法师:57 人身难得 依空法师:57 人身难得

依空法师-人间巧喻:1 怀珠求乞 依空法师-人间巧喻:1 怀珠求乞

惠空法师:当前僧伽教育的内涵 惠空法师:当前僧伽教育的内涵

日慧法师:佛法的基本知识 第五章 观察生死谈寂灭 第一节 释有支还灭 日慧法师:佛法的基本知识 第五章 观察生死谈寂灭 第一节 释有支还灭

界文法师:出家的本质是一种出离 界文法师:出家的本质是一种出离

日慧法师:佛法的基本知识 第五章 观察生死谈寂灭 第三节 直趣还灭之道——三十七菩提分法 日慧法师:佛法的基本知识 第五章 观察生死谈寂灭 第三节 直趣还灭之道——三十七菩提分法

界文法师讲《金刚般若波罗蜜经》第三次课 上节 界文法师讲《金刚般若波罗蜜经》第三次课 上节

界文法师讲《金刚般若波罗蜜经》第六次课 上节 界文法师讲《金刚般若波罗蜜经》第六次课 上节

界文法师:《阿弥陀经》三种版本的对比 界文法师:《阿弥陀经》三种版本的对比

界文法师:第八届静修营戒律讲座 界文法师:第八届静修营戒律讲座

界文法师:修行者的闲静,需要内在的放下与通达 界文法师:修行者的闲静,需要内在的放下与通达

体恒法师答:“童儿”转世要换童的说法,能相信吗? 体恒法师答:“童儿”转世要换童的说法,能相信吗?

道证法师劝人不吃肉食,令人震撼的短文! 道证法师劝人不吃肉食,令人震撼的短文!